Declension table of ?viphalaśrama

Deva

MasculineSingularDualPlural
Nominativeviphalaśramaḥ viphalaśramau viphalaśramāḥ
Vocativeviphalaśrama viphalaśramau viphalaśramāḥ
Accusativeviphalaśramam viphalaśramau viphalaśramān
Instrumentalviphalaśrameṇa viphalaśramābhyām viphalaśramaiḥ viphalaśramebhiḥ
Dativeviphalaśramāya viphalaśramābhyām viphalaśramebhyaḥ
Ablativeviphalaśramāt viphalaśramābhyām viphalaśramebhyaḥ
Genitiveviphalaśramasya viphalaśramayoḥ viphalaśramāṇām
Locativeviphalaśrame viphalaśramayoḥ viphalaśrameṣu

Compound viphalaśrama -

Adverb -viphalaśramam -viphalaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria