सुबन्तावली ?विफलश्रम

Roma

पुमान्एकद्विबहु
प्रथमाविफलश्रमः विफलश्रमौ विफलश्रमाः
सम्बोधनम्विफलश्रम विफलश्रमौ विफलश्रमाः
द्वितीयाविफलश्रमम् विफलश्रमौ विफलश्रमान्
तृतीयाविफलश्रमेण विफलश्रमाभ्याम् विफलश्रमैः विफलश्रमेभिः
चतुर्थीविफलश्रमाय विफलश्रमाभ्याम् विफलश्रमेभ्यः
पञ्चमीविफलश्रमात् विफलश्रमाभ्याम् विफलश्रमेभ्यः
षष्ठीविफलश्रमस्य विफलश्रमयोः विफलश्रमाणाम्
सप्तमीविफलश्रमे विफलश्रमयोः विफलश्रमेषु

समास विफलश्रम

अव्यय ॰विफलश्रमम् ॰विफलश्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria