Declension table of viphalatva

Deva

NeuterSingularDualPlural
Nominativeviphalatvam viphalatve viphalatvāni
Vocativeviphalatva viphalatve viphalatvāni
Accusativeviphalatvam viphalatve viphalatvāni
Instrumentalviphalatvena viphalatvābhyām viphalatvaiḥ
Dativeviphalatvāya viphalatvābhyām viphalatvebhyaḥ
Ablativeviphalatvāt viphalatvābhyām viphalatvebhyaḥ
Genitiveviphalatvasya viphalatvayoḥ viphalatvānām
Locativeviphalatve viphalatvayoḥ viphalatveṣu

Compound viphalatva -

Adverb -viphalatvam -viphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria