Declension table of vipaścita

Deva

MasculineSingularDualPlural
Nominativevipaścitaḥ vipaścitau vipaścitāḥ
Vocativevipaścita vipaścitau vipaścitāḥ
Accusativevipaścitam vipaścitau vipaścitān
Instrumentalvipaścitena vipaścitābhyām vipaścitaiḥ vipaścitebhiḥ
Dativevipaścitāya vipaścitābhyām vipaścitebhyaḥ
Ablativevipaścitāt vipaścitābhyām vipaścitebhyaḥ
Genitivevipaścitasya vipaścitayoḥ vipaścitānām
Locativevipaścite vipaścitayoḥ vipaściteṣu

Compound vipaścita -

Adverb -vipaścitam -vipaścitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria