Declension table of ?viparyastamanaśceṣṭa

Deva

MasculineSingularDualPlural
Nominativeviparyastamanaśceṣṭaḥ viparyastamanaśceṣṭau viparyastamanaśceṣṭāḥ
Vocativeviparyastamanaśceṣṭa viparyastamanaśceṣṭau viparyastamanaśceṣṭāḥ
Accusativeviparyastamanaśceṣṭam viparyastamanaśceṣṭau viparyastamanaśceṣṭān
Instrumentalviparyastamanaśceṣṭena viparyastamanaśceṣṭābhyām viparyastamanaśceṣṭaiḥ viparyastamanaśceṣṭebhiḥ
Dativeviparyastamanaśceṣṭāya viparyastamanaśceṣṭābhyām viparyastamanaśceṣṭebhyaḥ
Ablativeviparyastamanaśceṣṭāt viparyastamanaśceṣṭābhyām viparyastamanaśceṣṭebhyaḥ
Genitiveviparyastamanaśceṣṭasya viparyastamanaśceṣṭayoḥ viparyastamanaśceṣṭānām
Locativeviparyastamanaśceṣṭe viparyastamanaśceṣṭayoḥ viparyastamanaśceṣṭeṣu

Compound viparyastamanaśceṣṭa -

Adverb -viparyastamanaśceṣṭam -viparyastamanaśceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria