सुबन्तावली ?विपर्यस्तमनश्चेष्ट

Roma

पुमान्एकद्विबहु
प्रथमाविपर्यस्तमनश्चेष्टः विपर्यस्तमनश्चेष्टौ विपर्यस्तमनश्चेष्टाः
सम्बोधनम्विपर्यस्तमनश्चेष्ट विपर्यस्तमनश्चेष्टौ विपर्यस्तमनश्चेष्टाः
द्वितीयाविपर्यस्तमनश्चेष्टम् विपर्यस्तमनश्चेष्टौ विपर्यस्तमनश्चेष्टान्
तृतीयाविपर्यस्तमनश्चेष्टेन विपर्यस्तमनश्चेष्टाभ्याम् विपर्यस्तमनश्चेष्टैः विपर्यस्तमनश्चेष्टेभिः
चतुर्थीविपर्यस्तमनश्चेष्टाय विपर्यस्तमनश्चेष्टाभ्याम् विपर्यस्तमनश्चेष्टेभ्यः
पञ्चमीविपर्यस्तमनश्चेष्टात् विपर्यस्तमनश्चेष्टाभ्याम् विपर्यस्तमनश्चेष्टेभ्यः
षष्ठीविपर्यस्तमनश्चेष्टस्य विपर्यस्तमनश्चेष्टयोः विपर्यस्तमनश्चेष्टानाम्
सप्तमीविपर्यस्तमनश्चेष्टे विपर्यस्तमनश्चेष्टयोः विपर्यस्तमनश्चेष्टेषु

समास विपर्यस्तमनश्चेष्ट

अव्यय ॰विपर्यस्तमनश्चेष्टम् ॰विपर्यस्तमनश्चेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria