Declension table of ?viparivṛtti

Deva

FeminineSingularDualPlural
Nominativeviparivṛttiḥ viparivṛttī viparivṛttayaḥ
Vocativeviparivṛtte viparivṛttī viparivṛttayaḥ
Accusativeviparivṛttim viparivṛttī viparivṛttīḥ
Instrumentalviparivṛttyā viparivṛttibhyām viparivṛttibhiḥ
Dativeviparivṛttyai viparivṛttaye viparivṛttibhyām viparivṛttibhyaḥ
Ablativeviparivṛttyāḥ viparivṛtteḥ viparivṛttibhyām viparivṛttibhyaḥ
Genitiveviparivṛttyāḥ viparivṛtteḥ viparivṛttyoḥ viparivṛttīnām
Locativeviparivṛttyām viparivṛttau viparivṛttyoḥ viparivṛttiṣu

Compound viparivṛtti -

Adverb -viparivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria