सुबन्तावली ?विपरिवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविपरिवृत्तिः विपरिवृत्ती विपरिवृत्तयः
सम्बोधनम्विपरिवृत्ते विपरिवृत्ती विपरिवृत्तयः
द्वितीयाविपरिवृत्तिम् विपरिवृत्ती विपरिवृत्तीः
तृतीयाविपरिवृत्त्या विपरिवृत्तिभ्याम् विपरिवृत्तिभिः
चतुर्थीविपरिवृत्त्यै विपरिवृत्तये विपरिवृत्तिभ्याम् विपरिवृत्तिभ्यः
पञ्चमीविपरिवृत्त्याः विपरिवृत्तेः विपरिवृत्तिभ्याम् विपरिवृत्तिभ्यः
षष्ठीविपरिवृत्त्याः विपरिवृत्तेः विपरिवृत्त्योः विपरिवृत्तीनाम्
सप्तमीविपरिवृत्त्याम् विपरिवृत्तौ विपरिवृत्त्योः विपरिवृत्तिषु

समास विपरिवृत्ति

अव्यय ॰विपरिवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria