Declension table of ?viparikrānta

Deva

MasculineSingularDualPlural
Nominativeviparikrāntaḥ viparikrāntau viparikrāntāḥ
Vocativeviparikrānta viparikrāntau viparikrāntāḥ
Accusativeviparikrāntam viparikrāntau viparikrāntān
Instrumentalviparikrāntena viparikrāntābhyām viparikrāntaiḥ viparikrāntebhiḥ
Dativeviparikrāntāya viparikrāntābhyām viparikrāntebhyaḥ
Ablativeviparikrāntāt viparikrāntābhyām viparikrāntebhyaḥ
Genitiveviparikrāntasya viparikrāntayoḥ viparikrāntānām
Locativeviparikrānte viparikrāntayoḥ viparikrānteṣu

Compound viparikrānta -

Adverb -viparikrāntam -viparikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria