सुबन्तावली ?विपरिक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाविपरिक्रान्तः विपरिक्रान्तौ विपरिक्रान्ताः
सम्बोधनम्विपरिक्रान्त विपरिक्रान्तौ विपरिक्रान्ताः
द्वितीयाविपरिक्रान्तम् विपरिक्रान्तौ विपरिक्रान्तान्
तृतीयाविपरिक्रान्तेन विपरिक्रान्ताभ्याम् विपरिक्रान्तैः विपरिक्रान्तेभिः
चतुर्थीविपरिक्रान्ताय विपरिक्रान्ताभ्याम् विपरिक्रान्तेभ्यः
पञ्चमीविपरिक्रान्तात् विपरिक्रान्ताभ्याम् विपरिक्रान्तेभ्यः
षष्ठीविपरिक्रान्तस्य विपरिक्रान्तयोः विपरिक्रान्तानाम्
सप्तमीविपरिक्रान्ते विपरिक्रान्तयोः विपरिक्रान्तेषु

समास विपरिक्रान्त

अव्यय ॰विपरिक्रान्तम् ॰विपरिक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria