Declension table of vipakṣa

Deva

NeuterSingularDualPlural
Nominativevipakṣam vipakṣe vipakṣāṇi
Vocativevipakṣa vipakṣe vipakṣāṇi
Accusativevipakṣam vipakṣe vipakṣāṇi
Instrumentalvipakṣeṇa vipakṣābhyām vipakṣaiḥ
Dativevipakṣāya vipakṣābhyām vipakṣebhyaḥ
Ablativevipakṣāt vipakṣābhyām vipakṣebhyaḥ
Genitivevipakṣasya vipakṣayoḥ vipakṣāṇām
Locativevipakṣe vipakṣayoḥ vipakṣeṣu

Compound vipakṣa -

Adverb -vipakṣam -vipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria