Declension table of vipakṣa

Deva

MasculineSingularDualPlural
Nominativevipakṣaḥ vipakṣau vipakṣāḥ
Vocativevipakṣa vipakṣau vipakṣāḥ
Accusativevipakṣam vipakṣau vipakṣān
Instrumentalvipakṣeṇa vipakṣābhyām vipakṣaiḥ vipakṣebhiḥ
Dativevipakṣāya vipakṣābhyām vipakṣebhyaḥ
Ablativevipakṣāt vipakṣābhyām vipakṣebhyaḥ
Genitivevipakṣasya vipakṣayoḥ vipakṣāṇām
Locativevipakṣe vipakṣayoḥ vipakṣeṣu

Compound vipakṣa -

Adverb -vipakṣam -vipakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria