Declension table of vipāka

Deva

NeuterSingularDualPlural
Nominativevipākam vipāke vipākāni
Vocativevipāka vipāke vipākāni
Accusativevipākam vipāke vipākāni
Instrumentalvipākena vipākābhyām vipākaiḥ
Dativevipākāya vipākābhyām vipākebhyaḥ
Ablativevipākāt vipākābhyām vipākebhyaḥ
Genitivevipākasya vipākayoḥ vipākānām
Locativevipāke vipākayoḥ vipākeṣu

Compound vipāka -

Adverb -vipākam -vipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria