Declension table of vipāka

Deva

MasculineSingularDualPlural
Nominativevipākaḥ vipākau vipākāḥ
Vocativevipāka vipākau vipākāḥ
Accusativevipākam vipākau vipākān
Instrumentalvipākena vipākābhyām vipākaiḥ vipākebhiḥ
Dativevipākāya vipākābhyām vipākebhyaḥ
Ablativevipākāt vipākābhyām vipākebhyaḥ
Genitivevipākasya vipākayoḥ vipākānām
Locativevipāke vipākayoḥ vipākeṣu

Compound vipāka -

Adverb -vipākam -vipākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria