Declension table of vipāṭa

Deva

MasculineSingularDualPlural
Nominativevipāṭaḥ vipāṭau vipāṭāḥ
Vocativevipāṭa vipāṭau vipāṭāḥ
Accusativevipāṭam vipāṭau vipāṭān
Instrumentalvipāṭena vipāṭābhyām vipāṭaiḥ vipāṭebhiḥ
Dativevipāṭāya vipāṭābhyām vipāṭebhyaḥ
Ablativevipāṭāt vipāṭābhyām vipāṭebhyaḥ
Genitivevipāṭasya vipāṭayoḥ vipāṭānām
Locativevipāṭe vipāṭayoḥ vipāṭeṣu

Compound vipāṭa -

Adverb -vipāṭam -vipāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria