Declension table of ?vipaṇigata

Deva

MasculineSingularDualPlural
Nominativevipaṇigataḥ vipaṇigatau vipaṇigatāḥ
Vocativevipaṇigata vipaṇigatau vipaṇigatāḥ
Accusativevipaṇigatam vipaṇigatau vipaṇigatān
Instrumentalvipaṇigatena vipaṇigatābhyām vipaṇigataiḥ vipaṇigatebhiḥ
Dativevipaṇigatāya vipaṇigatābhyām vipaṇigatebhyaḥ
Ablativevipaṇigatāt vipaṇigatābhyām vipaṇigatebhyaḥ
Genitivevipaṇigatasya vipaṇigatayoḥ vipaṇigatānām
Locativevipaṇigate vipaṇigatayoḥ vipaṇigateṣu

Compound vipaṇigata -

Adverb -vipaṇigatam -vipaṇigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria