सुबन्तावली ?विपणिगत

Roma

पुमान्एकद्विबहु
प्रथमाविपणिगतः विपणिगतौ विपणिगताः
सम्बोधनम्विपणिगत विपणिगतौ विपणिगताः
द्वितीयाविपणिगतम् विपणिगतौ विपणिगतान्
तृतीयाविपणिगतेन विपणिगताभ्याम् विपणिगतैः विपणिगतेभिः
चतुर्थीविपणिगताय विपणिगताभ्याम् विपणिगतेभ्यः
पञ्चमीविपणिगतात् विपणिगताभ्याम् विपणिगतेभ्यः
षष्ठीविपणिगतस्य विपणिगतयोः विपणिगतानाम्
सप्तमीविपणिगते विपणिगतयोः विपणिगतेषु

समास विपणिगत

अव्यय ॰विपणिगतम् ॰विपणिगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria