Declension table of vinodavat

Deva

NeuterSingularDualPlural
Nominativevinodavat vinodavantī vinodavatī vinodavanti
Vocativevinodavat vinodavantī vinodavatī vinodavanti
Accusativevinodavat vinodavantī vinodavatī vinodavanti
Instrumentalvinodavatā vinodavadbhyām vinodavadbhiḥ
Dativevinodavate vinodavadbhyām vinodavadbhyaḥ
Ablativevinodavataḥ vinodavadbhyām vinodavadbhyaḥ
Genitivevinodavataḥ vinodavatoḥ vinodavatām
Locativevinodavati vinodavatoḥ vinodavatsu

Adverb -vinodavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria