Declension table of viniyata

Deva

MasculineSingularDualPlural
Nominativeviniyataḥ viniyatau viniyatāḥ
Vocativeviniyata viniyatau viniyatāḥ
Accusativeviniyatam viniyatau viniyatān
Instrumentalviniyatena viniyatābhyām viniyataiḥ viniyatebhiḥ
Dativeviniyatāya viniyatābhyām viniyatebhyaḥ
Ablativeviniyatāt viniyatābhyām viniyatebhyaḥ
Genitiveviniyatasya viniyatayoḥ viniyatānām
Locativeviniyate viniyatayoḥ viniyateṣu

Compound viniyata -

Adverb -viniyatam -viniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria