Declension table of viniveśita

Deva

MasculineSingularDualPlural
Nominativeviniveśitaḥ viniveśitau viniveśitāḥ
Vocativeviniveśita viniveśitau viniveśitāḥ
Accusativeviniveśitam viniveśitau viniveśitān
Instrumentalviniveśitena viniveśitābhyām viniveśitaiḥ viniveśitebhiḥ
Dativeviniveśitāya viniveśitābhyām viniveśitebhyaḥ
Ablativeviniveśitāt viniveśitābhyām viniveśitebhyaḥ
Genitiveviniveśitasya viniveśitayoḥ viniveśitānām
Locativeviniveśite viniveśitayoḥ viniveśiteṣu

Compound viniveśita -

Adverb -viniveśitam -viniveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria