Declension table of ?vinivṛttakāma

Deva

MasculineSingularDualPlural
Nominativevinivṛttakāmaḥ vinivṛttakāmau vinivṛttakāmāḥ
Vocativevinivṛttakāma vinivṛttakāmau vinivṛttakāmāḥ
Accusativevinivṛttakāmam vinivṛttakāmau vinivṛttakāmān
Instrumentalvinivṛttakāmena vinivṛttakāmābhyām vinivṛttakāmaiḥ vinivṛttakāmebhiḥ
Dativevinivṛttakāmāya vinivṛttakāmābhyām vinivṛttakāmebhyaḥ
Ablativevinivṛttakāmāt vinivṛttakāmābhyām vinivṛttakāmebhyaḥ
Genitivevinivṛttakāmasya vinivṛttakāmayoḥ vinivṛttakāmānām
Locativevinivṛttakāme vinivṛttakāmayoḥ vinivṛttakāmeṣu

Compound vinivṛttakāma -

Adverb -vinivṛttakāmam -vinivṛttakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria