सुबन्तावली ?विनिवृत्तकाम

Roma

पुमान्एकद्विबहु
प्रथमाविनिवृत्तकामः विनिवृत्तकामौ विनिवृत्तकामाः
सम्बोधनम्विनिवृत्तकाम विनिवृत्तकामौ विनिवृत्तकामाः
द्वितीयाविनिवृत्तकामम् विनिवृत्तकामौ विनिवृत्तकामान्
तृतीयाविनिवृत्तकामेन विनिवृत्तकामाभ्याम् विनिवृत्तकामैः विनिवृत्तकामेभिः
चतुर्थीविनिवृत्तकामाय विनिवृत्तकामाभ्याम् विनिवृत्तकामेभ्यः
पञ्चमीविनिवृत्तकामात् विनिवृत्तकामाभ्याम् विनिवृत्तकामेभ्यः
षष्ठीविनिवृत्तकामस्य विनिवृत्तकामयोः विनिवृत्तकामानाम्
सप्तमीविनिवृत्तकामे विनिवृत्तकामयोः विनिवृत्तकामेषु

समास विनिवृत्तकाम

अव्यय ॰विनिवृत्तकामम् ॰विनिवृत्तकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria