Declension table of vinirgata

Deva

NeuterSingularDualPlural
Nominativevinirgatam vinirgate vinirgatāni
Vocativevinirgata vinirgate vinirgatāni
Accusativevinirgatam vinirgate vinirgatāni
Instrumentalvinirgatena vinirgatābhyām vinirgataiḥ
Dativevinirgatāya vinirgatābhyām vinirgatebhyaḥ
Ablativevinirgatāt vinirgatābhyām vinirgatebhyaḥ
Genitivevinirgatasya vinirgatayoḥ vinirgatānām
Locativevinirgate vinirgatayoḥ vinirgateṣu

Compound vinirgata -

Adverb -vinirgatam -vinirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria