Declension table of vinirgata

Deva

MasculineSingularDualPlural
Nominativevinirgataḥ vinirgatau vinirgatāḥ
Vocativevinirgata vinirgatau vinirgatāḥ
Accusativevinirgatam vinirgatau vinirgatān
Instrumentalvinirgatena vinirgatābhyām vinirgataiḥ vinirgatebhiḥ
Dativevinirgatāya vinirgatābhyām vinirgatebhyaḥ
Ablativevinirgatāt vinirgatābhyām vinirgatebhyaḥ
Genitivevinirgatasya vinirgatayoḥ vinirgatānām
Locativevinirgate vinirgatayoḥ vinirgateṣu

Compound vinirgata -

Adverb -vinirgatam -vinirgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria