Declension table of vinirdiṣṭa

Deva

NeuterSingularDualPlural
Nominativevinirdiṣṭam vinirdiṣṭe vinirdiṣṭāni
Vocativevinirdiṣṭa vinirdiṣṭe vinirdiṣṭāni
Accusativevinirdiṣṭam vinirdiṣṭe vinirdiṣṭāni
Instrumentalvinirdiṣṭena vinirdiṣṭābhyām vinirdiṣṭaiḥ
Dativevinirdiṣṭāya vinirdiṣṭābhyām vinirdiṣṭebhyaḥ
Ablativevinirdiṣṭāt vinirdiṣṭābhyām vinirdiṣṭebhyaḥ
Genitivevinirdiṣṭasya vinirdiṣṭayoḥ vinirdiṣṭānām
Locativevinirdiṣṭe vinirdiṣṭayoḥ vinirdiṣṭeṣu

Compound vinirdiṣṭa -

Adverb -vinirdiṣṭam -vinirdiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria