Declension table of ?vinītaveṣābharaṇa

Deva

MasculineSingularDualPlural
Nominativevinītaveṣābharaṇaḥ vinītaveṣābharaṇau vinītaveṣābharaṇāḥ
Vocativevinītaveṣābharaṇa vinītaveṣābharaṇau vinītaveṣābharaṇāḥ
Accusativevinītaveṣābharaṇam vinītaveṣābharaṇau vinītaveṣābharaṇān
Instrumentalvinītaveṣābharaṇena vinītaveṣābharaṇābhyām vinītaveṣābharaṇaiḥ vinītaveṣābharaṇebhiḥ
Dativevinītaveṣābharaṇāya vinītaveṣābharaṇābhyām vinītaveṣābharaṇebhyaḥ
Ablativevinītaveṣābharaṇāt vinītaveṣābharaṇābhyām vinītaveṣābharaṇebhyaḥ
Genitivevinītaveṣābharaṇasya vinītaveṣābharaṇayoḥ vinītaveṣābharaṇānām
Locativevinītaveṣābharaṇe vinītaveṣābharaṇayoḥ vinītaveṣābharaṇeṣu

Compound vinītaveṣābharaṇa -

Adverb -vinītaveṣābharaṇam -vinītaveṣābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria