सुबन्तावली ?विनीतवेषाभरण

Roma

पुमान्एकद्विबहु
प्रथमाविनीतवेषाभरणः विनीतवेषाभरणौ विनीतवेषाभरणाः
सम्बोधनम्विनीतवेषाभरण विनीतवेषाभरणौ विनीतवेषाभरणाः
द्वितीयाविनीतवेषाभरणम् विनीतवेषाभरणौ विनीतवेषाभरणान्
तृतीयाविनीतवेषाभरणेन विनीतवेषाभरणाभ्याम् विनीतवेषाभरणैः विनीतवेषाभरणेभिः
चतुर्थीविनीतवेषाभरणाय विनीतवेषाभरणाभ्याम् विनीतवेषाभरणेभ्यः
पञ्चमीविनीतवेषाभरणात् विनीतवेषाभरणाभ्याम् विनीतवेषाभरणेभ्यः
षष्ठीविनीतवेषाभरणस्य विनीतवेषाभरणयोः विनीतवेषाभरणानाम्
सप्तमीविनीतवेषाभरणे विनीतवेषाभरणयोः विनीतवेषाभरणेषु

समास विनीतवेषाभरण

अव्यय ॰विनीतवेषाभरणम् ॰विनीतवेषाभरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria