Declension table of vinihata

Deva

NeuterSingularDualPlural
Nominativevinihatam vinihate vinihatāni
Vocativevinihata vinihate vinihatāni
Accusativevinihatam vinihate vinihatāni
Instrumentalvinihatena vinihatābhyām vinihataiḥ
Dativevinihatāya vinihatābhyām vinihatebhyaḥ
Ablativevinihatāt vinihatābhyām vinihatebhyaḥ
Genitivevinihatasya vinihatayoḥ vinihatānām
Locativevinihate vinihatayoḥ vinihateṣu

Compound vinihata -

Adverb -vinihatam -vinihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria