Declension table of ?viniṣkrānta

Deva

MasculineSingularDualPlural
Nominativeviniṣkrāntaḥ viniṣkrāntau viniṣkrāntāḥ
Vocativeviniṣkrānta viniṣkrāntau viniṣkrāntāḥ
Accusativeviniṣkrāntam viniṣkrāntau viniṣkrāntān
Instrumentalviniṣkrāntena viniṣkrāntābhyām viniṣkrāntaiḥ viniṣkrāntebhiḥ
Dativeviniṣkrāntāya viniṣkrāntābhyām viniṣkrāntebhyaḥ
Ablativeviniṣkrāntāt viniṣkrāntābhyām viniṣkrāntebhyaḥ
Genitiveviniṣkrāntasya viniṣkrāntayoḥ viniṣkrāntānām
Locativeviniṣkrānte viniṣkrāntayoḥ viniṣkrānteṣu

Compound viniṣkrānta -

Adverb -viniṣkrāntam -viniṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria