सुबन्तावली ?विनिष्क्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाविनिष्क्रान्तः विनिष्क्रान्तौ विनिष्क्रान्ताः
सम्बोधनम्विनिष्क्रान्त विनिष्क्रान्तौ विनिष्क्रान्ताः
द्वितीयाविनिष्क्रान्तम् विनिष्क्रान्तौ विनिष्क्रान्तान्
तृतीयाविनिष्क्रान्तेन विनिष्क्रान्ताभ्याम् विनिष्क्रान्तैः विनिष्क्रान्तेभिः
चतुर्थीविनिष्क्रान्ताय विनिष्क्रान्ताभ्याम् विनिष्क्रान्तेभ्यः
पञ्चमीविनिष्क्रान्तात् विनिष्क्रान्ताभ्याम् विनिष्क्रान्तेभ्यः
षष्ठीविनिष्क्रान्तस्य विनिष्क्रान्तयोः विनिष्क्रान्तानाम्
सप्तमीविनिष्क्रान्ते विनिष्क्रान्तयोः विनिष्क्रान्तेषु

समास विनिष्क्रान्त

अव्यय ॰विनिष्क्रान्तम् ॰विनिष्क्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria