Declension table of ?vindhyeśvarīprasāda

Deva

MasculineSingularDualPlural
Nominativevindhyeśvarīprasādaḥ vindhyeśvarīprasādau vindhyeśvarīprasādāḥ
Vocativevindhyeśvarīprasāda vindhyeśvarīprasādau vindhyeśvarīprasādāḥ
Accusativevindhyeśvarīprasādam vindhyeśvarīprasādau vindhyeśvarīprasādān
Instrumentalvindhyeśvarīprasādena vindhyeśvarīprasādābhyām vindhyeśvarīprasādaiḥ vindhyeśvarīprasādebhiḥ
Dativevindhyeśvarīprasādāya vindhyeśvarīprasādābhyām vindhyeśvarīprasādebhyaḥ
Ablativevindhyeśvarīprasādāt vindhyeśvarīprasādābhyām vindhyeśvarīprasādebhyaḥ
Genitivevindhyeśvarīprasādasya vindhyeśvarīprasādayoḥ vindhyeśvarīprasādānām
Locativevindhyeśvarīprasāde vindhyeśvarīprasādayoḥ vindhyeśvarīprasādeṣu

Compound vindhyeśvarīprasāda -

Adverb -vindhyeśvarīprasādam -vindhyeśvarīprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria