सुबन्तावली ?विन्ध्येश्वरीप्रसाद

Roma

पुमान्एकद्विबहु
प्रथमाविन्ध्येश्वरीप्रसादः विन्ध्येश्वरीप्रसादौ विन्ध्येश्वरीप्रसादाः
सम्बोधनम्विन्ध्येश्वरीप्रसाद विन्ध्येश्वरीप्रसादौ विन्ध्येश्वरीप्रसादाः
द्वितीयाविन्ध्येश्वरीप्रसादम् विन्ध्येश्वरीप्रसादौ विन्ध्येश्वरीप्रसादान्
तृतीयाविन्ध्येश्वरीप्रसादेन विन्ध्येश्वरीप्रसादाभ्याम् विन्ध्येश्वरीप्रसादैः विन्ध्येश्वरीप्रसादेभिः
चतुर्थीविन्ध्येश्वरीप्रसादाय विन्ध्येश्वरीप्रसादाभ्याम् विन्ध्येश्वरीप्रसादेभ्यः
पञ्चमीविन्ध्येश्वरीप्रसादात् विन्ध्येश्वरीप्रसादाभ्याम् विन्ध्येश्वरीप्रसादेभ्यः
षष्ठीविन्ध्येश्वरीप्रसादस्य विन्ध्येश्वरीप्रसादयोः विन्ध्येश्वरीप्रसादानाम्
सप्तमीविन्ध्येश्वरीप्रसादे विन्ध्येश्वरीप्रसादयोः विन्ध्येश्वरीप्रसादेषु

समास विन्ध्येश्वरीप्रसाद

अव्यय ॰विन्ध्येश्वरीप्रसादम् ॰विन्ध्येश्वरीप्रसादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria