Declension table of vindhyavāsin

Deva

NeuterSingularDualPlural
Nominativevindhyavāsi vindhyavāsinī vindhyavāsīni
Vocativevindhyavāsin vindhyavāsi vindhyavāsinī vindhyavāsīni
Accusativevindhyavāsi vindhyavāsinī vindhyavāsīni
Instrumentalvindhyavāsinā vindhyavāsibhyām vindhyavāsibhiḥ
Dativevindhyavāsine vindhyavāsibhyām vindhyavāsibhyaḥ
Ablativevindhyavāsinaḥ vindhyavāsibhyām vindhyavāsibhyaḥ
Genitivevindhyavāsinaḥ vindhyavāsinoḥ vindhyavāsinām
Locativevindhyavāsini vindhyavāsinoḥ vindhyavāsiṣu

Compound vindhyavāsi -

Adverb -vindhyavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria