Declension table of ?vindhyanivāsin

Deva

MasculineSingularDualPlural
Nominativevindhyanivāsī vindhyanivāsinau vindhyanivāsinaḥ
Vocativevindhyanivāsin vindhyanivāsinau vindhyanivāsinaḥ
Accusativevindhyanivāsinam vindhyanivāsinau vindhyanivāsinaḥ
Instrumentalvindhyanivāsinā vindhyanivāsibhyām vindhyanivāsibhiḥ
Dativevindhyanivāsine vindhyanivāsibhyām vindhyanivāsibhyaḥ
Ablativevindhyanivāsinaḥ vindhyanivāsibhyām vindhyanivāsibhyaḥ
Genitivevindhyanivāsinaḥ vindhyanivāsinoḥ vindhyanivāsinām
Locativevindhyanivāsini vindhyanivāsinoḥ vindhyanivāsiṣu

Compound vindhyanivāsi -

Adverb -vindhyanivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria