सुबन्तावली ?विन्ध्यनिवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाविन्ध्यनिवासी विन्ध्यनिवासिनौ विन्ध्यनिवासिनः
सम्बोधनम्विन्ध्यनिवासिन् विन्ध्यनिवासिनौ विन्ध्यनिवासिनः
द्वितीयाविन्ध्यनिवासिनम् विन्ध्यनिवासिनौ विन्ध्यनिवासिनः
तृतीयाविन्ध्यनिवासिना विन्ध्यनिवासिभ्याम् विन्ध्यनिवासिभिः
चतुर्थीविन्ध्यनिवासिने विन्ध्यनिवासिभ्याम् विन्ध्यनिवासिभ्यः
पञ्चमीविन्ध्यनिवासिनः विन्ध्यनिवासिभ्याम् विन्ध्यनिवासिभ्यः
षष्ठीविन्ध्यनिवासिनः विन्ध्यनिवासिनोः विन्ध्यनिवासिनाम्
सप्तमीविन्ध्यनिवासिनि विन्ध्यनिवासिनोः विन्ध्यनिवासिषु

समास विन्ध्यनिवासि

अव्यय ॰विन्ध्यनिवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria