Declension table of ?vindhyāntavāsin

Deva

MasculineSingularDualPlural
Nominativevindhyāntavāsī vindhyāntavāsinau vindhyāntavāsinaḥ
Vocativevindhyāntavāsin vindhyāntavāsinau vindhyāntavāsinaḥ
Accusativevindhyāntavāsinam vindhyāntavāsinau vindhyāntavāsinaḥ
Instrumentalvindhyāntavāsinā vindhyāntavāsibhyām vindhyāntavāsibhiḥ
Dativevindhyāntavāsine vindhyāntavāsibhyām vindhyāntavāsibhyaḥ
Ablativevindhyāntavāsinaḥ vindhyāntavāsibhyām vindhyāntavāsibhyaḥ
Genitivevindhyāntavāsinaḥ vindhyāntavāsinoḥ vindhyāntavāsinām
Locativevindhyāntavāsini vindhyāntavāsinoḥ vindhyāntavāsiṣu

Compound vindhyāntavāsi -

Adverb -vindhyāntavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria