सुबन्तावली ?विन्ध्यान्तवासिन्

Roma

पुमान्एकद्विबहु
प्रथमाविन्ध्यान्तवासी विन्ध्यान्तवासिनौ विन्ध्यान्तवासिनः
सम्बोधनम्विन्ध्यान्तवासिन् विन्ध्यान्तवासिनौ विन्ध्यान्तवासिनः
द्वितीयाविन्ध्यान्तवासिनम् विन्ध्यान्तवासिनौ विन्ध्यान्तवासिनः
तृतीयाविन्ध्यान्तवासिना विन्ध्यान्तवासिभ्याम् विन्ध्यान्तवासिभिः
चतुर्थीविन्ध्यान्तवासिने विन्ध्यान्तवासिभ्याम् विन्ध्यान्तवासिभ्यः
पञ्चमीविन्ध्यान्तवासिनः विन्ध्यान्तवासिभ्याम् विन्ध्यान्तवासिभ्यः
षष्ठीविन्ध्यान्तवासिनः विन्ध्यान्तवासिनोः विन्ध्यान्तवासिनाम्
सप्तमीविन्ध्यान्तवासिनि विन्ध्यान्तवासिनोः विन्ध्यान्तवासिषु

समास विन्ध्यान्तवासि

अव्यय ॰विन्ध्यान्तवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria