Declension table of vindhyācalavāsinī

Deva

FeminineSingularDualPlural
Nominativevindhyācalavāsinī vindhyācalavāsinyau vindhyācalavāsinyaḥ
Vocativevindhyācalavāsini vindhyācalavāsinyau vindhyācalavāsinyaḥ
Accusativevindhyācalavāsinīm vindhyācalavāsinyau vindhyācalavāsinīḥ
Instrumentalvindhyācalavāsinyā vindhyācalavāsinībhyām vindhyācalavāsinībhiḥ
Dativevindhyācalavāsinyai vindhyācalavāsinībhyām vindhyācalavāsinībhyaḥ
Ablativevindhyācalavāsinyāḥ vindhyācalavāsinībhyām vindhyācalavāsinībhyaḥ
Genitivevindhyācalavāsinyāḥ vindhyācalavāsinyoḥ vindhyācalavāsinīnām
Locativevindhyācalavāsinyām vindhyācalavāsinyoḥ vindhyācalavāsinīṣu

Compound vindhyācalavāsini - vindhyācalavāsinī -

Adverb -vindhyācalavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria