Declension table of vinaśana

Deva

NeuterSingularDualPlural
Nominativevinaśanam vinaśane vinaśanāni
Vocativevinaśana vinaśane vinaśanāni
Accusativevinaśanam vinaśane vinaśanāni
Instrumentalvinaśanena vinaśanābhyām vinaśanaiḥ
Dativevinaśanāya vinaśanābhyām vinaśanebhyaḥ
Ablativevinaśanāt vinaśanābhyām vinaśanebhyaḥ
Genitivevinaśanasya vinaśanayoḥ vinaśanānām
Locativevinaśane vinaśanayoḥ vinaśaneṣu

Compound vinaśana -

Adverb -vinaśanam -vinaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria