Declension table of ?vinayavatā

Deva

FeminineSingularDualPlural
Nominativevinayavatā vinayavate vinayavatāḥ
Vocativevinayavate vinayavate vinayavatāḥ
Accusativevinayavatām vinayavate vinayavatāḥ
Instrumentalvinayavatayā vinayavatābhyām vinayavatābhiḥ
Dativevinayavatāyai vinayavatābhyām vinayavatābhyaḥ
Ablativevinayavatāyāḥ vinayavatābhyām vinayavatābhyaḥ
Genitivevinayavatāyāḥ vinayavatayoḥ vinayavatānām
Locativevinayavatāyām vinayavatayoḥ vinayavatāsu

Adverb -vinayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria