सुबन्तावली ?विनयवता

Roma

स्त्रीएकद्विबहु
प्रथमाविनयवता विनयवते विनयवताः
सम्बोधनम्विनयवते विनयवते विनयवताः
द्वितीयाविनयवताम् विनयवते विनयवताः
तृतीयाविनयवतया विनयवताभ्याम् विनयवताभिः
चतुर्थीविनयवतायै विनयवताभ्याम् विनयवताभ्यः
पञ्चमीविनयवतायाः विनयवताभ्याम् विनयवताभ्यः
षष्ठीविनयवतायाः विनयवतयोः विनयवतानाम्
सप्तमीविनयवतायाम् विनयवतयोः विनयवतासु

अव्यय ॰विनयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria