Declension table of ?vinayavastu

Deva

NeuterSingularDualPlural
Nominativevinayavastu vinayavastunī vinayavastūni
Vocativevinayavastu vinayavastunī vinayavastūni
Accusativevinayavastu vinayavastunī vinayavastūni
Instrumentalvinayavastunā vinayavastubhyām vinayavastubhiḥ
Dativevinayavastune vinayavastubhyām vinayavastubhyaḥ
Ablativevinayavastunaḥ vinayavastubhyām vinayavastubhyaḥ
Genitivevinayavastunaḥ vinayavastunoḥ vinayavastūnām
Locativevinayavastuni vinayavastunoḥ vinayavastuṣu

Compound vinayavastu -

Adverb -vinayavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria