सुबन्तावली ?विनयवस्तु

Roma

नपुंसकम्एकद्विबहु
प्रथमाविनयवस्तु विनयवस्तुनी विनयवस्तूनि
सम्बोधनम्विनयवस्तु विनयवस्तुनी विनयवस्तूनि
द्वितीयाविनयवस्तु विनयवस्तुनी विनयवस्तूनि
तृतीयाविनयवस्तुना विनयवस्तुभ्याम् विनयवस्तुभिः
चतुर्थीविनयवस्तुने विनयवस्तुभ्याम् विनयवस्तुभ्यः
पञ्चमीविनयवस्तुनः विनयवस्तुभ्याम् विनयवस्तुभ्यः
षष्ठीविनयवस्तुनः विनयवस्तुनोः विनयवस्तूनाम्
सप्तमीविनयवस्तुनि विनयवस्तुनोः विनयवस्तुषु

समास विनयवस्तु

अव्यय ॰विनयवस्तु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria