Declension table of ?vinayāvanata

Deva

MasculineSingularDualPlural
Nominativevinayāvanataḥ vinayāvanatau vinayāvanatāḥ
Vocativevinayāvanata vinayāvanatau vinayāvanatāḥ
Accusativevinayāvanatam vinayāvanatau vinayāvanatān
Instrumentalvinayāvanatena vinayāvanatābhyām vinayāvanataiḥ vinayāvanatebhiḥ
Dativevinayāvanatāya vinayāvanatābhyām vinayāvanatebhyaḥ
Ablativevinayāvanatāt vinayāvanatābhyām vinayāvanatebhyaḥ
Genitivevinayāvanatasya vinayāvanatayoḥ vinayāvanatānām
Locativevinayāvanate vinayāvanatayoḥ vinayāvanateṣu

Compound vinayāvanata -

Adverb -vinayāvanatam -vinayāvanatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria