सुबन्तावली ?विनयावनत

Roma

पुमान्एकद्विबहु
प्रथमाविनयावनतः विनयावनतौ विनयावनताः
सम्बोधनम्विनयावनत विनयावनतौ विनयावनताः
द्वितीयाविनयावनतम् विनयावनतौ विनयावनतान्
तृतीयाविनयावनतेन विनयावनताभ्याम् विनयावनतैः विनयावनतेभिः
चतुर्थीविनयावनताय विनयावनताभ्याम् विनयावनतेभ्यः
पञ्चमीविनयावनतात् विनयावनताभ्याम् विनयावनतेभ्यः
षष्ठीविनयावनतस्य विनयावनतयोः विनयावनतानाम्
सप्तमीविनयावनते विनयावनतयोः विनयावनतेषु

समास विनयावनत

अव्यय ॰विनयावनतम् ॰विनयावनतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria