Declension table of ?vinatatā

Deva

FeminineSingularDualPlural
Nominativevinatatā vinatate vinatatāḥ
Vocativevinatate vinatate vinatatāḥ
Accusativevinatatām vinatate vinatatāḥ
Instrumentalvinatatayā vinatatābhyām vinatatābhiḥ
Dativevinatatāyai vinatatābhyām vinatatābhyaḥ
Ablativevinatatāyāḥ vinatatābhyām vinatatābhyaḥ
Genitivevinatatāyāḥ vinatatayoḥ vinatatānām
Locativevinatatāyām vinatatayoḥ vinatatāsu

Adverb -vinatatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria