सुबन्तावली ?विनतता

Roma

स्त्रीएकद्विबहु
प्रथमाविनतता विनतते विनतताः
सम्बोधनम्विनतते विनतते विनतताः
द्वितीयाविनतताम् विनतते विनतताः
तृतीयाविनततया विनतताभ्याम् विनतताभिः
चतुर्थीविनततायै विनतताभ्याम् विनतताभ्यः
पञ्चमीविनततायाः विनतताभ्याम् विनतताभ्यः
षष्ठीविनततायाः विनततयोः विनततानाम्
सप्तमीविनततायाम् विनततयोः विनततासु

अव्यय ॰विनततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria