Declension table of ?vinatakāya

Deva

MasculineSingularDualPlural
Nominativevinatakāyaḥ vinatakāyau vinatakāyāḥ
Vocativevinatakāya vinatakāyau vinatakāyāḥ
Accusativevinatakāyam vinatakāyau vinatakāyān
Instrumentalvinatakāyena vinatakāyābhyām vinatakāyaiḥ vinatakāyebhiḥ
Dativevinatakāyāya vinatakāyābhyām vinatakāyebhyaḥ
Ablativevinatakāyāt vinatakāyābhyām vinatakāyebhyaḥ
Genitivevinatakāyasya vinatakāyayoḥ vinatakāyānām
Locativevinatakāye vinatakāyayoḥ vinatakāyeṣu

Compound vinatakāya -

Adverb -vinatakāyam -vinatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria