सुबन्तावली ?विनतकाय

Roma

पुमान्एकद्विबहु
प्रथमाविनतकायः विनतकायौ विनतकायाः
सम्बोधनम्विनतकाय विनतकायौ विनतकायाः
द्वितीयाविनतकायम् विनतकायौ विनतकायान्
तृतीयाविनतकायेन विनतकायाभ्याम् विनतकायैः विनतकायेभिः
चतुर्थीविनतकायाय विनतकायाभ्याम् विनतकायेभ्यः
पञ्चमीविनतकायात् विनतकायाभ्याम् विनतकायेभ्यः
षष्ठीविनतकायस्य विनतकाययोः विनतकायानाम्
सप्तमीविनतकाये विनतकाययोः विनतकायेषु

समास विनतकाय

अव्यय ॰विनतकायम् ॰विनतकायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria