Declension table of vinata

Deva

NeuterSingularDualPlural
Nominativevinatam vinate vinatāni
Vocativevinata vinate vinatāni
Accusativevinatam vinate vinatāni
Instrumentalvinatena vinatābhyām vinataiḥ
Dativevinatāya vinatābhyām vinatebhyaḥ
Ablativevinatāt vinatābhyām vinatebhyaḥ
Genitivevinatasya vinatayoḥ vinatānām
Locativevinate vinatayoḥ vinateṣu

Compound vinata -

Adverb -vinatam -vinatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria